"एक समय राजा दिलीप ने यज्ञ करने के लिए एक घोड़ा छोड़ा।" इत्यस्य वाक्यस्य संस्कृतानुवादं कुरुत-
- एकदा राज्ञः दिलीपः यज्ञं कर्त्तुम् एकम् अश्वम् मुमोच।
- एकदा राजा दिलीपः यज्ञकर्त्तुम् एकमश्वं मुञ्चति।
- एकः समयः राजा दिलीपः यज्ञं कर्त्तुम् एकम् अश्वं मुमोच।
- एकदा राजा दिलीपः यज्ञं कर्त्तुम् एकम् अश्वं मुमोच।